No edit permissions for Português

VERSO 46

nedur mṛdaṅga-paṭaha-
śaṅkha-bhery-ānakādayaḥ
nanṛtur naṭa-nartakyas
tuṣṭuvuḥ sūta-māgadhāḥ
jaguḥ su-kaṇṭhyo gandharvyaḥ
saṅgītaṁ saha-bhartṛkāḥ

neduḥ — soaram; mṛdaṅga-paṭaha — tambores mṛdaṅga e paṭaha; śaṅkha — búzios; bherī-ānaka — tambores bherī e ānaka; ādayaḥ — e outros instrumentos; nanṛtuḥ — dançaram; naṭa-nartakyaḥ — dançari­nos e bailarinas; tuṣṭuvuḥ — recitaram louvor; sūta-māgadhāḥ — bardos sūta e māgadha; jaguḥ — cantaram; su-kaṇṭhyaḥ — com doces vozes; gandharvyaḥ — as Gandharvīs; saṅgītam — canções; saha — com; bhartṛkāḥ — seus maridos.

Mṛdaṅgas, paṭahas, búzios, bherīs, ānakas e outros instrumentos ressoaram, dançarinos e bailarinas dançaram, e sūtas e māgadhas recitaram glorificações. Gandharvīs com doces vozes cantaram, acompanhadas por seus maridos.

« Previous Next »