No edit permissions for Português

VERSOS 49-52

pitṛbhya ekāṁ yuktebhyo
bhavāyaikāṁ bhava-cchide
śraddhā maitrī dayā śāntis
tuṣṭiḥ puṣṭiḥ kriyonnatiḥ

buddhir medhā titikṣā hrīr
mūrtir dharmasya patnayaḥ
śraddhāsūta śubhaṁ maitrī
prasādam abhayaṁ dayā

śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ
smayaṁ puṣṭir asūyata
yogaṁ kriyonnatir darpam
arthaṁ buddhir asūyata

medhā smṛtiṁ titikṣā tu
kṣemaṁ hrīḥ praśrayaṁ sutam
mūrtiḥ sarva-guṇotpattir
nara-nārāyaṇāv ṛṣī

pitṛbhyaḥ — aos Pitās; ekām — uma filha; yuktebhyaḥ — reunidos; bhavāya — ao senhor Śiva; ekām — uma filha; bhava-chide — que salva do enredamento material; śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ; mūrtiḥ — nomes das treze filhas de Dakṣa; dharmasya — de Dharma; patnayaḥ — as esposas; śraddhā — Śraddhā; asūta — deu à luz; śubham — Śubha; maitrī — Maitrī; prasādam — Prasāda; abhayam — Abhaya; dayā — Dayā; śāntiḥ — Śānti; sukham — Sukha; mudam — Muda; tuṣṭiḥ — Tuṣṭi; smayam — Smaya; puṣṭiḥ — Puṣṭi; asūyata — deu à luz; yogam — Yoga; kriyā — Kriyā; unnatiḥ — Unnati; darpam — Darpa; artham — Artha; buddhiḥ — Buddhi; asūyata — gerou; medhā — Medhā; smṛtim — Smṛti; titikṣā — Titikṣā; tu — também; kṣemam — Kṣema; hrīḥ — Hrī; praśrayam — Praśraya; sutam — filho; mūrtiḥ — Mūrti; sarva-guṇa — de todas as qualidades respeitáveis; utpattiḥ — ο reservatório; nara-nārāyaṇau — tanto Nara quanto Nārāyaṇa; ṛṣī — os dois sábios.

Uma das duas filhas restantes foi dada em caridade ao Pitṛloka, onde ela reside muito pacificamente, e a outra foi dada ao senhor Śiva, que é quem salva as pessoas pecaminosas do enredamento material. Os nomes das treze filhas de Dakṣa que foram dadas a Dharma são Śraddhā, Maitrī, Dayā, Śānti, Τuṣṭi, Puṣṭi, Kriyā, Unnati, Buddhi, Medhā, Titikṣā, Hri e Mūrti. Essas treze filhas geraram os seguintes filhos: Śraddhā deu à luz Śubha, Maitrī gerou Prasāda, Dayā deu à luz Abhaya, Śānti deu à luz Sukha, Tuṣṭi deu à luz Muda, Puṣṭi deu à luz Smaya, Kriyā deu à luz Yoga, Unnati deu à luz Darpa, Buddhi deu à luz Artha, Medhā deu à luz Smṛti, Titikṣā deu à luz Kṣema e Hrī deu à luz Praśraya. Mūrti, um reservatório de todas as qualidades respeitáveis, deu à luz Śrī Nara-Nārāyana, a Suprema Personalidade de Deus.

« Previous Next »