No edit permissions for Português

VERSOS 19-24

tasyāsan sarvato yānair
yūthānāṁ patayo ’surāḥ
namuciḥ śambaro bāṇo
vipracittir ayomukhaḥ

dvimūrdhā kālanābho ’tha
prahetir hetir ilvalaḥ
śakunir bhūtasantāpo
vajradaṁṣṭro virocanaḥ

hayagrīvaḥ śaṅkuśirāḥ
kapilo meghadundubhiḥ
tārakaś cakradṛk śumbho
niśumbho jambha utkalaḥ

ariṣṭo ’riṣṭanemiś ca
mayaś ca tripurādhipaḥ
anye pauloma-kāleyā
nivātakavacādayaḥ

alabdha-bhāgāḥ somasya
kevalaṁ kleśa-bhāginaḥ
sarva ete raṇa-mukhe
bahuśo nirjitāmarāḥ

siṁha-nādān vimuñcantaḥ
śaṅkhān dadhmur mahā-ravān
dṛṣṭvā sapatnān utsiktān
balabhit kupito bhṛśam

tasya — dele (Mahārāja Bali); āsan — situados; sarvataḥ — por toda a volta; yānaiḥ — em diferentes veículos; yūthānām — dos soldados; patayaḥ — os comandantes; asurāḥ — demônios; namuciḥ — Namuci; śambaraḥ — Śambara; bāṇaḥ — Bāṇa; vipracittiḥ — Vipracitti; ayo­mukhaḥ — Ayomukha; dvimūrdhā — Dvimūrdhā; kālanābhaḥ — Kāla­nābha; atha — também; prahetiḥ — Praheti; hetiḥ — Heti; ilvalaḥ — Ilva­la; śakuniḥ — Śakuni; bhūtasantāpaḥ — Bhūtasantāpa; vajradaṁṣṭraḥ — Vajradaṁṣṭra; virocanaḥ — Virocana; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; kapilaḥ — Kapila; meghadundubhiḥ — Me­ghadundubhi; tārakaḥ — Tāraka; cakradṛk — Cakradṛk; śumbhaḥ — Śumbha; niśumbhaḥ — Niśumbha; jambhaḥ — Jambha; utkalaḥ — Ut­kala; ariṣṭaḥ — Ariṣṭa; ariṣṭanemiḥ — Ariṣṭanemi; ca — e; mayaḥ ca — e Maya; tripurādhipaḥ — Tripurādhipa; anye — outros; pauloma-kā­leyāḥ — os filhos de Puloma e os Kāleyas; nivātakavaca-ādayaḥ — Nivātakavaca e outros demônios; alabdha-bhāgāḥ — todos incapa­zes de receber uma parte; somasya — do néctar; kevalam — meramente; kleśa-bhāginaḥ — os demônios compartilharam do trabalho; sarve — todos eles; ete — os demônios; raṇa-mukhe — na frente de batalha; bahuśaḥ — com força excessiva; nirjita-amarāḥ — sendo muito incômodas para os semideuses; siṁha-nādān — vibrações como aquelas dos leões; vimuñcantaḥ — proferindo; śaṅkhān — búzios; dadhmuḥ — so­praram; mahā-ravān — fazendo um som tumultuoso; dṛṣṭvā — após ver; sapatnān — seus rivais; utsiktān — ferozes; balabhit — (senhor Indra), temendo a força; kupitaḥ — ficando irado; bhṛśam — extrema­mente.

Mahārāja Bali estava cercado por todos os lados pelos comandan­tes e capitães dos demônios, sentados em suas respectivas quadrigas. Entre eles, estavam os seguintes demônios: Namuci, Śambara, Bāṇa, Vipracitti, Ayomukha, Dvimūrdhā, Kālanābha, Praheti, Heti, Ilvala, Śakuni, Bhūtasantāpa, Vajradaṁṣṭra, Virocana, Hayagrīva, Śaṅkuśirā, Kapila, Meghadundubhi, Tāraka, Cakradṛk, Śumbha, Niśumbha, Jambha, Utkala, Ariṣṭa, Ariṣṭanemi, Tripurādhipa, Maya, os filhos de Puloma, os Kāleyas e Nivātakavaca. Todos esses demônios foram privados de sua parte do néctar e compartilharam mera­mente do trabalho de bater o oceano. Agora, eles lutavam contra os semideuses e, para animar seus exércitos, faziam um som tumul­tuoso como o rugir de leões e sopravam fortemente seus búzios. Ao ver essa situação de seus ferozes rivais, Balabhit, o senhor Indra, ficou extremamente irado.

« Previous Next »