No edit permissions for Português

VERSOS 20-21

kṛtadhvajāt keśidhvajaḥ
khāṇḍikyas tu mitadhvajāt
kṛtadhvaja-suto rājann
ātma-vidyā-viśāradaḥ

khāṇḍikyaḥ karma-tattva-jño
bhītaḥ keśidhvajād drutaḥ
bhānumāṁs tasya putro ’bhūc
chatadyumnas tu tat-sutaḥ

kṛtadhvajāt — de Kṛtadhvaja; keśidhvajaḥ — um filho chamado Keśidhvaja; khāṇḍikyaḥ tu — também um filho chamado Khāṇḍikya; mitadhvajāt — de Mitadhvaja; kṛtadhvaja-sutaḥ — o filho de Kṛtadhvaja; rājan — ó rei; ātma-vidyā-viśāradaḥ — perito na ciência transcendental; khāṇḍikyaḥ — o rei Khāṇḍikya; karma-tattva-jñaḥ — hábil nas cerimônias ritualísticas védicas; bhītaḥ — temendo; keśidhvajāt — por causa de Keśidhvaja; drutaḥ — ele fugiu; bhānumān — Bhānumān; tasya — de Keśidhvaja; putraḥ — filho; abhūt — houve; śatadyumnaḥ — Śatadyumna; tu — mas; tat-sutaḥ — o filho de Bhānumān.

Ó Mahārāja Parīkṣit, o filho de Kṛtadhvaja foi Keśidhvaja, e o filho de Mitadhvaja foi Khāṇḍikya. O filho de Kṛtadhvaja era peri­to em conhecimento espiritual, e o filho de Mitadhvaja era hábil em cerimônias ritualísticas védicas. Khāṇḍikya fugiu com medo de Keśidhvaja. O filho de Keśidhvaja foi Bhānumān, e o filho de Bhā­numān foi Śatadyumna.

« Previous Next »