No edit permissions for Čeština

SLOKA 2

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

viduraḥ uvāca—Vidura řekl; saḥ—on; vai—snadno; svāyambhuvaḥ — Svāyambhuva Manu; samrāṭ—král všech králů; priyaḥ—drahý; putraḥ—syn; svayambhuvaḥ—Brahmy; pratilabhya—když dostal; priyām—milující; patnīm—manželku; kim—co; cakāra—dělal; tataḥ—potom; mune—ó velký mudrci.

Vidura řekl: Ó velký mudrci, co dělal Svāyambhuva, drahý syn Brahmy, když přijal svou milující manželku?

« Previous Next »