No edit permissions for English

Text 2

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

viduraḥ uvāca — Vidura said; saḥ — he; vai — easily; svāyambhuvaḥ — Svāyambhuva Manu; samrāṭ — the king of all kings; priyaḥ — dear; putraḥ — son; svayambhuvaḥ — of Brahmā; pratilabhya — after obtaining; priyām — most loving; patnīm — wife; kim — what; cakāra — did; tataḥ — thereafter; mune — O great sage.

Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?

« Previous Next »