No edit permissions for Español

Text 2

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

viduraḥ uvāca—Vidura dijo; saḥ—él; vai—fácilmente; svāyambhuvaḥ—Svāyambhuva Manu; samrāṭ—el rey de todos los reyes; priyaḥ—querido; putraḥ—hijo; svayambhuvaḥ—de Brahmā; pratilabhya—tras obtener; priyām—sumamente amorosa; patnīm—esposa; kim—qué; cakāra—hizo; tataḥ—luego; mune—¡oh, gran sabio!

Vidura dijo: ¡Oh, gran sabio! ¿Qué hizo Svāyambhuva, el querido hijo de Brahmā, tras obtener a su muy amante esposa?

« Previous Next »