No edit permissions for Čeština

SLOKA 1

maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim

maitreyaḥ uvāca—Maitreya pravil; dhruvam—Dhruva Mahārāja; nivṛttam—upustil; pratibuddhya—když se dozvěděl; vaiśasāt—od zabíjení; apeta—utišil se; manyum—hněv; bhagavān—Kuvera; dhana-īśvaraḥ—správce pokladnice; tatra—tam; āgataḥ—zjevil se; cāraṇa—Cāraṇy; yakṣa—Yakṣi; kinnaraiḥ—a Kinnary; saṁstūyamānaḥ—uctíván; nyavadat—promluvil; kṛta-añjalim—k Dhruvovi se sepjatýma rukama.

Velký mudrc Maitreya pravil: Drahý Viduro, poté Dhruva Mahārāja ovládl svůj hněv a upustil od dalšího zabíjení Yakṣů. Když se o tom dozvěděl Kuvera, požehnaný správce pokladnice, přišel za ním, opěvován Yakṣi, Kinnary a Cāraṇy, a oslovil ho. Dhruva Mahārāja před ním stál se sepjatýma ruka.

« Previous Next »