No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī pravil; kuśasya—Kuśi, syna Pána Rāmacandry; ca—také; atithiḥ—Atithi; tasmāt—jemu; niṣadhaḥ — Niṣadha; tat-sutaḥ—jeho syn; nabhaḥ—Nabha; puṇḍarīkaḥ—Puṇḍarīka; atha—poté; tat-putraḥ—jeho syn; kṣemadhanvā—Kṣemadhanvā; abhavat—stal se; tataḥ—potom.

Śukadeva Gosvāmī pravil: Kuśa byl synem Rāmacandry a jeho synem byl Atithi. Ten měl syna Niṣadhu a synem Niṣadhy byl Nabha. Syn Nabhy se jmenoval Puṇḍarīka, jemuž se narodil syn jménem Kṣemadhanvā.

« Previous Next »