No edit permissions for Español

Text 1

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; kuśasya—de Kuśa, el hijo del Señor Rāmacandra; ca—también; atithiḥ—Atithi; tasmāt—de él; niṣadhaḥ—Niṣadha; tat-sutaḥ—su hijo; nabhaḥ—Nabha; puṇḍarīkaḥ—Puṇḍarīka; atha—a continuación; tat-putraḥ—su hijo; kṣemadhanvā—Kṣemadhanvā; abhavat—fue; tataḥ—a continuación.

Śukadeva Gosvāmī dijo: El hijo de Rāmacandra fue Kuśa, el hijo de Kuśa fue Atithi, el hijo de Atithi fue Niṣadha, y el hijo de Niṣadha fue Nabha. El hijo de Nabha fue Puṇḍarīka, y de Puṇḍarīka nació Kṣemadhanvā.

« Previous Next »