No edit permissions for Korean

Text 1

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; kuśasya — of Kuśa, the son of Lord Rāmacandra; ca — also; atithiḥ — Atithi; tasmāt — from him; niṣadhaḥ — Niṣadha; tat-sutaḥ — his son; nabhaḥ — Nabha; puṇḍarīkaḥ — Puṇḍarīka; atha — thereafter; tat-putraḥ — his son; kṣemadhanvā — Kṣemadhanvā; abhavat — became; tataḥ — thereafter.

Śukadeva Gosvāmī said: The son of Rāmacandra was Kuśa, the son of Kuśa was Atithi, the son of Atithi was Niṣadha, and the son of Niṣadha was Nabha. The son of Nabha was Puṇḍarīka, and from Puṇḍarīka came a son named Kṣemadhanvā.

« Previous Next »