No edit permissions for Português

VERSO 1

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; kuśasya — de Kuśa, o filho do Senhor Rāmacandra; ca — também; atithiḥ — Atithi; tas­māt — dele; niṣadhaḥ — Niṣadha; tat-sutaḥ — seu filho; nabhaḥ — Nabha; puṇḍarīkaḥ — Puṇḍarīka; atha — em seguida; tat-putraḥ — seu filho; kṣemadhanvā — Kṣemadhanvā; abhavat — tornou-se; tataḥ — depois disso.

Śukadeva Gosvāmī disse: O filho de Rāmacandra foi Kuśa, o filho de Kuśa foi Atithi, o filho de Atithi foi Niṣadha, e o filho de Niṣadha foi Nabha. O filho de Nabha foi Puṇḍarīka, e de Puṇḍarīka veio o filho chamado Kṣemadhanvā.

« Previous Next »