No edit permissions for English

Texts 22-23

marīcaye kalāṁ prādād
anasūyām athātraye
śraddhām aṅgirase ’yacchat
pulastyāya havirbhuvam

pulahāya gatiṁ yuktāṁ
kratave ca kriyāṁ satīm
khyātiṁ ca bhṛgave ’yacchad
vasiṣṭhāyāpy arundhatīm

marīcaye — unto Marīci; kalām — Kalā; prādāt — he handed over; anasūyām — Anasūyā; atha — then; atraye — unto Atri; śraddhām — Śraddhā; aṅgirase — unto Aṅgirā; ayacchat — he gave away; pulastyāya — unto Pulastya; havirbhuvam — Havirbhū; pulahāya — unto Pulaha; gatim — Gati; yuktām — suitable; kratave — unto Kratu; ca — and; kriyām — Kriyā; satīm — virtuous; khyātim — Khyāti; ca — and; bhṛgave — unto Bhṛgu; ayacchat — he gave away; vasiṣṭhāya — unto the sage Vasiṣṭha; api — also; arundhatīm — Arundhatī.

Kardama Muni handed over his daughter Kalā to Marīci, and another daughter, Anasūyā, to Atri. He delivered Śraddhā to Aṅgirā, and Havirbhū to Pulastya. He delivered Gati to Pulaha, the chaste Kriyā to Kratu, Khyāti to Bhṛgu, and Arundhatī to Vasiṣṭha.

« Previous Next »