No edit permissions for Español

Text 2

devānīkas tato ’nīhaḥ
pāriyātro ’tha tat-sutaḥ
tato balasthalas tasmād
vajranābho ’rka-sambhavaḥ

devānīkaḥ—Devānīka; tataḥ—de Kṣemadhanvā; anīhaḥ—de Devānīka nació Anīha; pāriyātraḥ—Pāriyātra; atha—a continuación; tat-sutaḥ—el hijo de Anīha; tataḥ—de Pāriyātra; balasthalaḥ—Balasthala; tasmāt—de Balasthala; vajranābhaḥ—Vajranābha; arka-sambhavaḥ—obtenido a partir del dios del Sol.

El hijo de Kṣemadhanvā fue Devānīka, el hijo de Devānīka fue Anīha, el hijo de Anīha fue Pāriyātra, y el hijo de Pāriyātra fue Balasthala. El hijo de Balasthala fue Vajranābha, de quien se dice que nació de la refulgencia del dios del sol.

« Previous Next »