No edit permissions for Português

VERSO 2

devānīkas tato ’nīhaḥ
pāriyātro ’tha tat-sutaḥ
tato balasthalas tasmād
vajranābho ’rka-sambhavaḥ

devānīkaḥ — Devānīka; tataḥ — de Kṣemadhanvā; anīhaḥ — de Devānīka veio o filho chamado Anīha; pāriyātraḥ — Pāriyātra; atha — em seguida; tat-sutaḥ — o filho de Anīha; tataḥ — de Pāriyātra; balasthalaḥ — Balasthala; tasmāt — de Balasthala; vajranābhaḥ — Vajranābha; arka-sambhavaḥ — proveniente do deus do Sol.

O filho de Kṣemadhanvā foi Devānīka, o filho de Devānīka foi Anīha, o filho de Anīha foi Pāriyātra, e o filho de Pāriyātra foi Balasthala. O filho de Balasthala foi Vajranābha, que, segundo diziam, nascera da refulgência do deus do Sol.

« Previous Next »