No edit permissions for Japanese

第26-27節

amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvani-pāla-saṅghaiḥ
bhīṣmo droṇaḥ sūta-putras tathāsau
sahāsmadīyair api yodha-mukhyaiḥ

vaktrāṇi te tvaramāṇā viśanti
daṁṣṭrā-karālāni bhayānakāni
kecid vilagnā daśanāntareṣu
sandṛśyante cūrṇitair uttamāṅgaiḥ

amī – these; ca – also; tvām – You; dhṛtarāṣṭrasya – of Dhṛtarāṣṭra; putrāḥ – the sons; sarve – all; saha – with; eva – indeed; avani-pāla – of warrior kings; saṅghaiḥ – the groups; bhīṣmaḥ – Bhīṣmadeva; droṇaḥ – Droṇācārya; sūta-putraḥ – Karṇa; tathā – also; asau – that; saha – with; asmadīyaiḥ – our; api – also; yodha-mukhyaiḥ – chiefs among the warriors; vaktrāṇi – mouths; te – Your; tvaramāṇāḥ – rushing; viśanti – are entering; daṁṣṭrā – teeth; karālāni – terrible; bhayānakāni – very fearful; kecit – some of them; vilagnāḥ – becoming attached; daśana-antareṣu – between the teeth; sandṛśyante – are seen; cūrṇitaiḥ – with smashed; uttama-aṅgaiḥ – heads.

ドリタラーシュトラのすべての息子たちも、彼らと同盟した王たちも、ビーシュマ、ドローナ、カルナもみな―ああ、そして味方の将軍、戦士たちもみな――あなたの恐しい
口のなかへとなだれこんで行く。そして、あなたの歯にかかって、頭をかみくだかれた者たちも見える。

以前の節で主はアルジュナが見たがっているものを見せると約束された。いま、アルジュナは見た―敵軍の指導者たち(ビーシュマ、ドローナ、カルナ、およびドリタラーシュトラの息子たち全員)や戦士たち、それにアルジュナ自身のもつ戦士たちがすべて滅んでいくのを。これは、クルクシュートラに集った人々の殆ど全部が死んだ後に、アルジュナの勝利が明らかになることを啓示している。また、決して負けることはないと思われているビーシュマさえ、粉砕されることを告げている。同じようにカルナも―。ビーシュマのような敵方の主だった武将ばかりでなく、アルジュナ側の偉大な戦士たちのなかにも戦死する者たちがいることをも予告している。

« Previous Next »