No edit permissions for Japanese

第29節

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ

yathā – as; pradīptam – blazing; jvalanam – a fire; pataṅgāḥ – moths; viśanti – enter; nāśāya – for destruction; samṛddha – with full; vegāḥ – speed; tathā eva – similarly; nāśāya – for destruction; viśanti – are entering; lokāḥ – all people; tava – Your; api – also; vaktrāṇi – mouths; samṛddha-vegāḥ – with full speed.

燃えさかる炎のなかに蛾の群がとびこんでいくように、人々はみな全速力をあげてあなたの口の中に走りこんでいく。

« Previous Next »