No edit permissions for - pnd :: Temporary -

TEXT 27

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

tān – all of them; samīkṣya – after seeing; saḥ – he; kaunteyaḥ – the son of Kuntī; sarvān – all kinds of; bandhūn – relatives; avasthitān – situated; kṛpayā – by compassion; parayā – of a high grade; āviṣṭaḥ – overwhelmed; viṣīdan – while lamenting; idam – thus; abravīt – spoke.

tān—todos eles; samīkṣya—depois de ver; saḥ—ele; kaunteyaḥ—o filho de Kuntī; sarvān—toda a classe de; bandhūn—parentes; avasthitān—situados; kṛpayā—por compaixão; parayā—de um grau elevado; āviṣṭaḥ—dominado; viṣīdan—enquanto lamentava; idam—isto;
abravīt—falou.

When the son of Kuntī, Arjuna, saw all these different grades of friends and relatives, he became overwhelmed with compassion and spoke thus.

Ao ver todas essas diferentes categorias de amigos e parentes, o filho de Kuntī, Arjuna, ficou dominado pela compaixão e falou as seguintes palavras.

« Previous Next »