No edit permissions for English

TEXT 41

brāhmaṇa-kṣatriya-viśāṁ
śūdrāṇāṁ ca paran-tapa
karmāṇi pravibhaktāni
svabhāva-prabhavair guṇaiḥ

brāhmaṇa – of the brāhmaṇas; kṣatriya – the kṣatriyas; viśām – and the vaiśyas; śūdrāṇām – of the śūdras; ca – and; param-tapa – O subduer of the enemies; karmāṇi – the activities; pravibhaktāni – are divided; svabhāva – their own nature; prabhavaiḥ – born of; guṇaiḥ – by the modes of material nature.

Brāhmaṇas, kṣatriyas, vaiśyas and śūdras are distinguished by the qualities born of their own natures in accordance with the material modes, O chastiser of the enemy.

« Previous Next »