No edit permissions for Japanese

第31節

pavanaḥ pavatām asmi
rāmaḥ śastra-bhṛtām aham
jhaṣāṇāṁ makaraś cāsmi
srotasām asmi jāhnavī

pavanaḥ – the wind; pavatām – of all that purifies; asmi – I am; rāmaḥ – Rāma; śastra-bhṛtām – of the carriers of weapons; aham – I am; jhaṣāṇām – of all fish; makaraḥ – the shark; ca – also; asmi – I am; srotasām – of flowing rivers; asmi – I am; jāhnavī – the river Ganges.

私は浄化するもののなかの風。武器を揮う者のなかのラーマ。魚類のなかではサメ。流る河川のなかではガンジスである。

水生動物のなかでは、サメは最も大きなものの一つで言確かに人間にとっては最も危険な生物である。だからサメはクリシュナを表わす。

« Previous Next »