No edit permissions for Japanese

第39節

vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ
prajāpatis tvaṁ prapitāmahaś ca
namo namas te ’stu sahasra-kṛtvaḥ
punaś ca bhūyo ’pi namo namas te

vāyuḥ – air; yamaḥ – the controller; agniḥ – fire; varuṇaḥ – water; śaśa-aṅkaḥ – the moon; prajāpatiḥ – Brahmā; tvam – You; prapitāmahaḥ – the great-grandfather; ca – also; namaḥ – my respects; namaḥ – again my respects; te – unto You; astu – let there be; sahasra-kṛtvaḥ – a thousand times; punaḥ ca – and again; bhūyaḥ – again; api – also; namaḥ – offering my respects; namaḥ te – offering my respects unto You.

あなたは大気、そして最高支配者!あなたは火。あなたは水。そしてあなたは月!あなたは最初の生物ブラフマー。そして大老祖父。故に私はあなたにいく千度も尊敬の礼を捧げます。

ここで主は〃大気〃とよばれている。なぜなら空気はあらゆるところに満ち広がっているので、すべてのデーヴァのなかで最も重要な代表格になっているからだ。アルジュナはまた、クリシュナを〃大老祖父〃と呼びかける。主が宇宙最初の生物であるブラフマーの父だからである。

« Previous Next »