No edit permissions for Japanese

第40節

namaḥ purastād atha pṛṣṭhatas te
namo ’stu te sarvata eva sarva
ananta-vīryāmita-vikramas tvaṁ
sarvaṁ samāpnoṣi tato ’si sarvaḥ

namaḥ – offering obeisances; purastāt – from the front; atha – also; pṛṣṭhataḥ – from behind; te – unto You; namaḥ astu – I offer my respects; te – unto You; sarvataḥ – from all sides; eva – indeed; sarva – because You are everything; ananta-vīrya – unlimited potency; amita-vikramaḥ – and unlimited force; tvam – You; sarvam – everything; samāpnoṣi – You cover; tataḥ – therefore; asi – You are; sarvaḥ – everything.

私はあなたを前から、後ろから、十方から伏し拝みます。あなたは無限の力、無限の権能の主です!あなたは一切処に満ち、すべてはあなたです!

我が友、クリシュナに対する愛のあまりアルジュナは恍惚となって、あらゆる方角から伏し拝んだ。彼はクリシュナが、すべての力と勇気を支配していることを認め、この戦場
に集った英雄豪傑戦士が全員タバになってかかっても、この御方には到底かなわないのだということを知ったのだ。『ヴィシュヌ・プラーナ』(一・九・六十九)には次のように書いてある。

yo ’yaṁ tavāgato deva
samīpaṁ devatā-gaṇaḥ
sa tvam eva jagat-sraṣṭā
yataḥ sarva-gato bhavān

「バガヴァーンよ、あなたの御前(みまえ)に来る者は、たとえそれがデーヴァであれ、あなたにつくられた。」

« Previous Next »