No edit permissions for Japanese

第22章

vedānāṁ sāma-vedo ’smi
devānām asmi vāsavaḥ
indriyāṇāṁ manaś cāsmi
bhūtānām asmi cetanā

vedānām – of all the Vedas; sāma-vedaḥ – the Sāma Veda; asmi – I am; devānām – of all the demigods; asmi – I am; vāsavaḥ – the heavenly king; indriyāṇām – of all the senses; manaḥ – the mind; ca – also; asmi – I am; bhūtānām – of all living entities; asmi – I am; cetanā – the living force.

諸ヴェーダのなかで私はサーマ・ヴェーダ。デーヴァのなかで私は天国の王インドラ霊感覚器官のなかで私は心。生物の中で私は生きる力〔意識〕。

物質と精神の相違は、物質には生物のように意識が無いという点である。故にこの意識というものは、無上のものであり永遠である。意識は物質の融合によって生産できるものではない。

« Previous Next »